तिङन्तावली
प्री
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रीणाति
प्रीणीतः
प्रीणन्ति
मध्यम
प्रीणासि
प्रीणीथः
प्रीणीथ
उत्तम
प्रीणामि
प्रीणीवः
प्रीणीमः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रीणीते
प्रीणाते
प्रीणते
मध्यम
प्रीणीषे
प्रीणाथे
प्रीणीध्वे
उत्तम
प्रीणे
प्रीणीवहे
प्रीणीमहे
कर्मणि
एक
द्वि
बहु
प्रथम
प्रीयते
प्रीयेते
प्रीयन्ते
मध्यम
प्रीयसे
प्रीयेथे
प्रीयध्वे
उत्तम
प्रीये
प्रीयावहे
प्रीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अप्रीणात्
अप्रीणीताम्
अप्रीणन्
मध्यम
अप्रीणाः
अप्रीणीतम्
अप्रीणीत
उत्तम
अप्रीणाम्
अप्रीणीव
अप्रीणीम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अप्रीणीत
अप्रीणाताम्
अप्रीणत
मध्यम
अप्रीणीथाः
अप्रीणाथाम्
अप्रीणीध्वम्
उत्तम
अप्रीणि
अप्रीणीवहि
अप्रीणीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अप्रीयत
अप्रीयेताम्
अप्रीयन्त
मध्यम
अप्रीयथाः
अप्रीयेथाम्
अप्रीयध्वम्
उत्तम
अप्रीये
अप्रीयावहि
अप्रीयामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रीणीयात्
प्रीणीयाताम्
प्रीणीयुः
मध्यम
प्रीणीयाः
प्रीणीयातम्
प्रीणीयात
उत्तम
प्रीणीयाम्
प्रीणीयाव
प्रीणीयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रीणीत
प्रीणीयाताम्
प्रीणीरन्
मध्यम
प्रीणीथाः
प्रीणीयाथाम्
प्रीणीध्वम्
उत्तम
प्रीणीय
प्रीणीवहि
प्रीणीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
प्रीयेत
प्रीयेयाताम्
प्रीयेरन्
मध्यम
प्रीयेथाः
प्रीयेयाथाम्
प्रीयेध्वम्
उत्तम
प्रीयेय
प्रीयेवहि
प्रीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रीणातु
प्रीणीताम्
प्रीणन्तु
मध्यम
प्रीणीहि
प्रीणीतम्
प्रीणीत
उत्तम
प्रीणानि
प्रीणाव
प्रीणाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रीणीताम्
प्रीणाताम्
प्रीणताम्
मध्यम
प्रीणीष्व
प्रीणाथाम्
प्रीणीध्वम्
उत्तम
प्रीणै
प्रीणावहै
प्रीणामहै
कर्मणि
एक
द्वि
बहु
प्रथम
प्रीयताम्
प्रीयेताम्
प्रीयन्ताम्
मध्यम
प्रीयस्व
प्रीयेथाम्
प्रीयध्वम्
उत्तम
प्रीयै
प्रीयावहै
प्रीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रेष्यति
प्रेष्यतः
प्रेष्यन्ति
मध्यम
प्रेष्यसि
प्रेष्यथः
प्रेष्यथ
उत्तम
प्रेष्यामि
प्रेष्यावः
प्रेष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रेष्यते
प्रेष्येते
प्रेष्यन्ते
मध्यम
प्रेष्यसे
प्रेष्येथे
प्रेष्यध्वे
उत्तम
प्रेष्ये
प्रेष्यावहे
प्रेष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रेता
प्रेतारौ
प्रेतारः
मध्यम
प्रेतासि
प्रेतास्थः
प्रेतास्थ
उत्तम
प्रेतास्मि
प्रेतास्वः
प्रेतास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पिप्राय
पिप्रियतुः
पिप्रियुः
मध्यम
पिप्रेथ
पिप्रयिथ
पिप्रियथुः
पिप्रिय
उत्तम
पिप्राय
पिप्रय
पिप्रियिव
पिप्रयिव
पिप्रियिम
पिप्रयिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पिप्रिये
पिप्रियाते
पिप्रियिरे
मध्यम
पिप्रियिषे
पिप्रियाथे
पिप्रियिध्वे
उत्तम
पिप्रिये
पिप्रियिवहे
पिप्रियिमहे
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अप्रीयात्
अप्रीयाताम्
अप्रीयुः
मध्यम
अप्रीयाः
अप्रीयातम्
अप्रीयात
उत्तम
अप्रीयाम्
अप्रीयाव
अप्रीयाम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रीयात्
प्रीयास्ताम्
प्रीयासुः
मध्यम
प्रीयाः
प्रीयास्तम्
प्रीयास्त
उत्तम
प्रीयासम्
प्रीयास्व
प्रीयास्म
कृदन्त
क्त
प्रीत
m.
n.
प्रीता
f.
क्तवतु
प्रीतवत्
m.
n.
प्रीतवती
f.
शतृ
प्रीणत्
m.
n.
प्रीणती
f.
शानच्
प्रीणान
m.
n.
प्रीणाना
f.
शानच् कर्मणि
प्रीयमाण
m.
n.
प्रीयमाणा
f.
लुडादेश पर
प्रेष्यत्
m.
n.
प्रेष्यन्ती
f.
लुडादेश आत्म
प्रेष्यमाण
m.
n.
प्रेष्यमाणा
f.
तव्य
प्रेतव्य
m.
n.
प्रेतव्या
f.
यत्
प्रेय
m.
n.
प्रेया
f.
अनीयर्
प्रयणीय
m.
n.
प्रयणीया
f.
लिडादेश पर
पिप्रीवस्
m.
n.
पिप्र्युषी
f.
लिडादेश आत्म
पिप्र्याण
m.
n.
पिप्र्याणा
f.
अव्यय
तुमुन्
प्रेतुम्
क्त्वा
प्रीत्वा
ल्यप्
॰प्रीय
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रीणयति
प्रीणयतः
प्रीणयन्ति
मध्यम
प्रीणयसि
प्रीणयथः
प्रीणयथ
उत्तम
प्रीणयामि
प्रीणयावः
प्रीणयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रीणयते
प्रीणयेते
प्रीणयन्ते
मध्यम
प्रीणयसे
प्रीणयेथे
प्रीणयध्वे
उत्तम
प्रीणये
प्रीणयावहे
प्रीणयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
प्रीण्यते
प्रीण्येते
प्रीण्यन्ते
मध्यम
प्रीण्यसे
प्रीण्येथे
प्रीण्यध्वे
उत्तम
प्रीण्ये
प्रीण्यावहे
प्रीण्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अप्रीणयत्
अप्रीणयताम्
अप्रीणयन्
मध्यम
अप्रीणयः
अप्रीणयतम्
अप्रीणयत
उत्तम
अप्रीणयम्
अप्रीणयाव
अप्रीणयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अप्रीणयत
अप्रीणयेताम्
अप्रीणयन्त
मध्यम
अप्रीणयथाः
अप्रीणयेथाम्
अप्रीणयध्वम्
उत्तम
अप्रीणये
अप्रीणयावहि
अप्रीणयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अप्रीण्यत
अप्रीण्येताम्
अप्रीण्यन्त
मध्यम
अप्रीण्यथाः
अप्रीण्येथाम्
अप्रीण्यध्वम्
उत्तम
अप्रीण्ये
अप्रीण्यावहि
अप्रीण्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रीणयेत्
प्रीणयेताम्
प्रीणयेयुः
मध्यम
प्रीणयेः
प्रीणयेतम्
प्रीणयेत
उत्तम
प्रीणयेयम्
प्रीणयेव
प्रीणयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रीणयेत
प्रीणयेयाताम्
प्रीणयेरन्
मध्यम
प्रीणयेथाः
प्रीणयेयाथाम्
प्रीणयेध्वम्
उत्तम
प्रीणयेय
प्रीणयेवहि
प्रीणयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
प्रीण्येत
प्रीण्येयाताम्
प्रीण्येरन्
मध्यम
प्रीण्येथाः
प्रीण्येयाथाम्
प्रीण्येध्वम्
उत्तम
प्रीण्येय
प्रीण्येवहि
प्रीण्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रीणयतु
प्रीणयताम्
प्रीणयन्तु
मध्यम
प्रीणय
प्रीणयतम्
प्रीणयत
उत्तम
प्रीणयानि
प्रीणयाव
प्रीणयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रीणयताम्
प्रीणयेताम्
प्रीणयन्ताम्
मध्यम
प्रीणयस्व
प्रीणयेथाम्
प्रीणयध्वम्
उत्तम
प्रीणयै
प्रीणयावहै
प्रीणयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
प्रीण्यताम्
प्रीण्येताम्
प्रीण्यन्ताम्
मध्यम
प्रीण्यस्व
प्रीण्येथाम्
प्रीण्यध्वम्
उत्तम
प्रीण्यै
प्रीण्यावहै
प्रीण्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रीणयिष्यति
प्रीणयिष्यतः
प्रीणयिष्यन्ति
मध्यम
प्रीणयिष्यसि
प्रीणयिष्यथः
प्रीणयिष्यथ
उत्तम
प्रीणयिष्यामि
प्रीणयिष्यावः
प्रीणयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
प्रीणयिष्यते
प्रीणयिष्येते
प्रीणयिष्यन्ते
मध्यम
प्रीणयिष्यसे
प्रीणयिष्येथे
प्रीणयिष्यध्वे
उत्तम
प्रीणयिष्ये
प्रीणयिष्यावहे
प्रीणयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
प्रीणयिता
प्रीणयितारौ
प्रीणयितारः
मध्यम
प्रीणयितासि
प्रीणयितास्थः
प्रीणयितास्थ
उत्तम
प्रीणयितास्मि
प्रीणयितास्वः
प्रीणयितास्मः
कृदन्त
क्त
प्रीणित
m.
n.
प्रीणिता
f.
क्तवतु
प्रीणितवत्
m.
n.
प्रीणितवती
f.
शतृ
प्रीणयत्
m.
n.
प्रीणयन्ती
f.
शानच्
प्रीणयमान
m.
n.
प्रीणयमाना
f.
शानच् कर्मणि
प्रीण्यमान
m.
n.
प्रीण्यमाना
f.
लुडादेश पर
प्रीणयिष्यत्
m.
n.
प्रीणयिष्यन्ती
f.
लुडादेश आत्म
प्रीणयिष्यमाण
m.
n.
प्रीणयिष्यमाणा
f.
यत्
प्रीण्य
m.
n.
प्रीण्या
f.
अनीयर्
प्रीणनीय
m.
n.
प्रीणनीया
f.
तव्य
प्रीणयितव्य
m.
n.
प्रीणयितव्या
f.
अव्यय
तुमुन्
प्रीणयितुम्
क्त्वा
प्रीणयित्वा
ल्यप्
॰प्रीण्य
लिट्
प्रीणयाम्
सन्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पिप्रीषति
पिप्रीषतः
पिप्रीषन्ति
मध्यम
पिप्रीषसि
पिप्रीषथः
पिप्रीषथ
उत्तम
पिप्रीषामि
पिप्रीषावः
पिप्रीषामः
कर्मणि
एक
द्वि
बहु
प्रथम
पिप्रीष्यते
पिप्रीष्येते
पिप्रीष्यन्ते
मध्यम
पिप्रीष्यसे
पिप्रीष्येथे
पिप्रीष्यध्वे
उत्तम
पिप्रीष्ये
पिप्रीष्यावहे
पिप्रीष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपिप्रीषत्
अपिप्रीषताम्
अपिप्रीषन्
मध्यम
अपिप्रीषः
अपिप्रीषतम्
अपिप्रीषत
उत्तम
अपिप्रीषम्
अपिप्रीषाव
अपिप्रीषाम
कर्मणि
एक
द्वि
बहु
प्रथम
अपिप्रीष्यत
अपिप्रीष्येताम्
अपिप्रीष्यन्त
मध्यम
अपिप्रीष्यथाः
अपिप्रीष्येथाम्
अपिप्रीष्यध्वम्
उत्तम
अपिप्रीष्ये
अपिप्रीष्यावहि
अपिप्रीष्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पिप्रीषेत्
पिप्रीषेताम्
पिप्रीषेयुः
मध्यम
पिप्रीषेः
पिप्रीषेतम्
पिप्रीषेत
उत्तम
पिप्रीषेयम्
पिप्रीषेव
पिप्रीषेम
कर्मणि
एक
द्वि
बहु
प्रथम
पिप्रीष्येत
पिप्रीष्येयाताम्
पिप्रीष्येरन्
मध्यम
पिप्रीष्येथाः
पिप्रीष्येयाथाम्
पिप्रीष्येध्वम्
उत्तम
पिप्रीष्येय
पिप्रीष्येवहि
पिप्रीष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पिप्रीषतु
पिप्रीषताम्
पिप्रीषन्तु
मध्यम
पिप्रीष
पिप्रीषतम्
पिप्रीषत
उत्तम
पिप्रीषाणि
पिप्रीषाव
पिप्रीषाम
कर्मणि
एक
द्वि
बहु
प्रथम
पिप्रीष्यताम्
पिप्रीष्येताम्
पिप्रीष्यन्ताम्
मध्यम
पिप्रीष्यस्व
पिप्रीष्येथाम्
पिप्रीष्यध्वम्
उत्तम
पिप्रीष्यै
पिप्रीष्यावहै
पिप्रीष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पिप्रीष्यति
पिप्रीष्यतः
पिप्रीष्यन्ति
मध्यम
पिप्रीष्यसि
पिप्रीष्यथः
पिप्रीष्यथ
उत्तम
पिप्रीष्यामि
पिप्रीष्यावः
पिप्रीष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पिप्रीषिता
पिप्रीषितारौ
पिप्रीषितारः
मध्यम
पिप्रीषितासि
पिप्रीषितास्थः
पिप्रीषितास्थ
उत्तम
पिप्रीषितास्मि
पिप्रीषितास्वः
पिप्रीषितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पिपिप्रीष
पिपिप्रीषतुः
पिपिप्रीषुः
मध्यम
पिपिप्रीषिथ
पिपिप्रीषथुः
पिपिप्रीष
उत्तम
पिपिप्रीष
पिपिप्रीषिव
पिपिप्रीषिम
कृदन्त
क्त
पिप्रीषित
m.
n.
पिप्रीषिता
f.
क्तवतु
पिप्रीषितवत्
m.
n.
पिप्रीषितवती
f.
शतृ
पिप्रीषत्
m.
n.
पिप्रीषन्ती
f.
शानच् कर्मणि
पिप्रीष्यमाण
m.
n.
पिप्रीष्यमाणा
f.
लुडादेश पर
पिप्रीष्यत्
m.
n.
पिप्रीष्यन्ती
f.
अनीयर्
पिप्रीषणीय
m.
n.
पिप्रीषणीया
f.
यत्
पिप्रीष्य
m.
n.
पिप्रीष्या
f.
तव्य
पिप्रीषितव्य
m.
n.
पिप्रीषितव्या
f.
लिडादेश पर
पिपिप्रीष्वस्
m.
n.
पिपिप्रीषुषी
f.
अव्यय
तुमुन्
पिप्रीषितुम्
क्त्वा
पिप्रीषित्वा
ल्यप्
॰पिप्रीष्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023