तिङन्तावली प्री

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमप्रीणाति प्रीणीतः प्रीणन्ति
मध्यमप्रीणासि प्रीणीथः प्रीणीथ
उत्तमप्रीणामि प्रीणीवः प्रीणीमः


आत्मनेपदेएकद्विबहु
प्रथमप्रीणीते प्रीणाते प्रीणते
मध्यमप्रीणीषे प्रीणाथे प्रीणीध्वे
उत्तमप्रीणे प्रीणीवहे प्रीणीमहे


कर्मणिएकद्विबहु
प्रथमप्रीयते प्रीयेते प्रीयन्ते
मध्यमप्रीयसे प्रीयेथे प्रीयध्वे
उत्तमप्रीये प्रीयावहे प्रीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रीणात् अप्रीणीताम् अप्रीणन्
मध्यमअप्रीणाः अप्रीणीतम् अप्रीणीत
उत्तमअप्रीणाम् अप्रीणीव अप्रीणीम


आत्मनेपदेएकद्विबहु
प्रथमअप्रीणीत अप्रीणाताम् अप्रीणत
मध्यमअप्रीणीथाः अप्रीणाथाम् अप्रीणीध्वम्
उत्तमअप्रीणि अप्रीणीवहि अप्रीणीमहि


कर्मणिएकद्विबहु
प्रथमअप्रीयत अप्रीयेताम् अप्रीयन्त
मध्यमअप्रीयथाः अप्रीयेथाम् अप्रीयध्वम्
उत्तमअप्रीये अप्रीयावहि अप्रीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रीणीयात् प्रीणीयाताम् प्रीणीयुः
मध्यमप्रीणीयाः प्रीणीयातम् प्रीणीयात
उत्तमप्रीणीयाम् प्रीणीयाव प्रीणीयाम


आत्मनेपदेएकद्विबहु
प्रथमप्रीणीत प्रीणीयाताम् प्रीणीरन्
मध्यमप्रीणीथाः प्रीणीयाथाम् प्रीणीध्वम्
उत्तमप्रीणीय प्रीणीवहि प्रीणीमहि


कर्मणिएकद्विबहु
प्रथमप्रीयेत प्रीयेयाताम् प्रीयेरन्
मध्यमप्रीयेथाः प्रीयेयाथाम् प्रीयेध्वम्
उत्तमप्रीयेय प्रीयेवहि प्रीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्रीणातु प्रीणीताम् प्रीणन्तु
मध्यमप्रीणीहि प्रीणीतम् प्रीणीत
उत्तमप्रीणानि प्रीणाव प्रीणाम


आत्मनेपदेएकद्विबहु
प्रथमप्रीणीताम् प्रीणाताम् प्रीणताम्
मध्यमप्रीणीष्व प्रीणाथाम् प्रीणीध्वम्
उत्तमप्रीणै प्रीणावहै प्रीणामहै


कर्मणिएकद्विबहु
प्रथमप्रीयताम् प्रीयेताम् प्रीयन्ताम्
मध्यमप्रीयस्व प्रीयेथाम् प्रीयध्वम्
उत्तमप्रीयै प्रीयावहै प्रीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्रेष्यति प्रेष्यतः प्रेष्यन्ति
मध्यमप्रेष्यसि प्रेष्यथः प्रेष्यथ
उत्तमप्रेष्यामि प्रेष्यावः प्रेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्रेष्यते प्रेष्येते प्रेष्यन्ते
मध्यमप्रेष्यसे प्रेष्येथे प्रेष्यध्वे
उत्तमप्रेष्ये प्रेष्यावहे प्रेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रेता प्रेतारौ प्रेतारः
मध्यमप्रेतासि प्रेतास्थः प्रेतास्थ
उत्तमप्रेतास्मि प्रेतास्वः प्रेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपिप्राय पिप्रियतुः पिप्रियुः
मध्यमपिप्रेथ पिप्रयिथ पिप्रियथुः पिप्रिय
उत्तमपिप्राय पिप्रय पिप्रियिव पिप्रयिव पिप्रियिम पिप्रयिम


आत्मनेपदेएकद्विबहु
प्रथमपिप्रिये पिप्रियाते पिप्रियिरे
मध्यमपिप्रियिषे पिप्रियाथे पिप्रियिध्वे
उत्तमपिप्रिये पिप्रियिवहे पिप्रियिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रीयात् अप्रीयाताम् अप्रीयुः
मध्यमअप्रीयाः अप्रीयातम् अप्रीयात
उत्तमअप्रीयाम् अप्रीयाव अप्रीयाम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रीयात् प्रीयास्ताम् प्रीयासुः
मध्यमप्रीयाः प्रीयास्तम् प्रीयास्त
उत्तमप्रीयासम् प्रीयास्व प्रीयास्म

कृदन्त

क्त
प्रीत m. n. प्रीता f.

क्तवतु
प्रीतवत् m. n. प्रीतवती f.

शतृ
प्रीणत् m. n. प्रीणती f.

शानच्
प्रीणान m. n. प्रीणाना f.

शानच् कर्मणि
प्रीयमाण m. n. प्रीयमाणा f.

लुडादेश पर
प्रेष्यत् m. n. प्रेष्यन्ती f.

लुडादेश आत्म
प्रेष्यमाण m. n. प्रेष्यमाणा f.

तव्य
प्रेतव्य m. n. प्रेतव्या f.

यत्
प्रेय m. n. प्रेया f.

अनीयर्
प्रयणीय m. n. प्रयणीया f.

लिडादेश पर
पिप्रीवस् m. n. पिप्र्युषी f.

लिडादेश आत्म
पिप्र्याण m. n. पिप्र्याणा f.

अव्यय

तुमुन्
प्रेतुम्

क्त्वा
प्रीत्वा

ल्यप्
॰प्रीय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमप्रीणयति प्रीणयतः प्रीणयन्ति
मध्यमप्रीणयसि प्रीणयथः प्रीणयथ
उत्तमप्रीणयामि प्रीणयावः प्रीणयामः


आत्मनेपदेएकद्विबहु
प्रथमप्रीणयते प्रीणयेते प्रीणयन्ते
मध्यमप्रीणयसे प्रीणयेथे प्रीणयध्वे
उत्तमप्रीणये प्रीणयावहे प्रीणयामहे


कर्मणिएकद्विबहु
प्रथमप्रीण्यते प्रीण्येते प्रीण्यन्ते
मध्यमप्रीण्यसे प्रीण्येथे प्रीण्यध्वे
उत्तमप्रीण्ये प्रीण्यावहे प्रीण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रीणयत् अप्रीणयताम् अप्रीणयन्
मध्यमअप्रीणयः अप्रीणयतम् अप्रीणयत
उत्तमअप्रीणयम् अप्रीणयाव अप्रीणयाम


आत्मनेपदेएकद्विबहु
प्रथमअप्रीणयत अप्रीणयेताम् अप्रीणयन्त
मध्यमअप्रीणयथाः अप्रीणयेथाम् अप्रीणयध्वम्
उत्तमअप्रीणये अप्रीणयावहि अप्रीणयामहि


कर्मणिएकद्विबहु
प्रथमअप्रीण्यत अप्रीण्येताम् अप्रीण्यन्त
मध्यमअप्रीण्यथाः अप्रीण्येथाम् अप्रीण्यध्वम्
उत्तमअप्रीण्ये अप्रीण्यावहि अप्रीण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रीणयेत् प्रीणयेताम् प्रीणयेयुः
मध्यमप्रीणयेः प्रीणयेतम् प्रीणयेत
उत्तमप्रीणयेयम् प्रीणयेव प्रीणयेम


आत्मनेपदेएकद्विबहु
प्रथमप्रीणयेत प्रीणयेयाताम् प्रीणयेरन्
मध्यमप्रीणयेथाः प्रीणयेयाथाम् प्रीणयेध्वम्
उत्तमप्रीणयेय प्रीणयेवहि प्रीणयेमहि


कर्मणिएकद्विबहु
प्रथमप्रीण्येत प्रीण्येयाताम् प्रीण्येरन्
मध्यमप्रीण्येथाः प्रीण्येयाथाम् प्रीण्येध्वम्
उत्तमप्रीण्येय प्रीण्येवहि प्रीण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्रीणयतु प्रीणयताम् प्रीणयन्तु
मध्यमप्रीणय प्रीणयतम् प्रीणयत
उत्तमप्रीणयानि प्रीणयाव प्रीणयाम


आत्मनेपदेएकद्विबहु
प्रथमप्रीणयताम् प्रीणयेताम् प्रीणयन्ताम्
मध्यमप्रीणयस्व प्रीणयेथाम् प्रीणयध्वम्
उत्तमप्रीणयै प्रीणयावहै प्रीणयामहै


कर्मणिएकद्विबहु
प्रथमप्रीण्यताम् प्रीण्येताम् प्रीण्यन्ताम्
मध्यमप्रीण्यस्व प्रीण्येथाम् प्रीण्यध्वम्
उत्तमप्रीण्यै प्रीण्यावहै प्रीण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्रीणयिष्यति प्रीणयिष्यतः प्रीणयिष्यन्ति
मध्यमप्रीणयिष्यसि प्रीणयिष्यथः प्रीणयिष्यथ
उत्तमप्रीणयिष्यामि प्रीणयिष्यावः प्रीणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्रीणयिष्यते प्रीणयिष्येते प्रीणयिष्यन्ते
मध्यमप्रीणयिष्यसे प्रीणयिष्येथे प्रीणयिष्यध्वे
उत्तमप्रीणयिष्ये प्रीणयिष्यावहे प्रीणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रीणयिता प्रीणयितारौ प्रीणयितारः
मध्यमप्रीणयितासि प्रीणयितास्थः प्रीणयितास्थ
उत्तमप्रीणयितास्मि प्रीणयितास्वः प्रीणयितास्मः

कृदन्त

क्त
प्रीणित m. n. प्रीणिता f.

क्तवतु
प्रीणितवत् m. n. प्रीणितवती f.

शतृ
प्रीणयत् m. n. प्रीणयन्ती f.

शानच्
प्रीणयमान m. n. प्रीणयमाना f.

शानच् कर्मणि
प्रीण्यमान m. n. प्रीण्यमाना f.

लुडादेश पर
प्रीणयिष्यत् m. n. प्रीणयिष्यन्ती f.

लुडादेश आत्म
प्रीणयिष्यमाण m. n. प्रीणयिष्यमाणा f.

यत्
प्रीण्य m. n. प्रीण्या f.

अनीयर्
प्रीणनीय m. n. प्रीणनीया f.

तव्य
प्रीणयितव्य m. n. प्रीणयितव्या f.

अव्यय

तुमुन्
प्रीणयितुम्

क्त्वा
प्रीणयित्वा

ल्यप्
॰प्रीण्य

लिट्
प्रीणयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमपिप्रीषति पिप्रीषतः पिप्रीषन्ति
मध्यमपिप्रीषसि पिप्रीषथः पिप्रीषथ
उत्तमपिप्रीषामि पिप्रीषावः पिप्रीषामः


कर्मणिएकद्विबहु
प्रथमपिप्रीष्यते पिप्रीष्येते पिप्रीष्यन्ते
मध्यमपिप्रीष्यसे पिप्रीष्येथे पिप्रीष्यध्वे
उत्तमपिप्रीष्ये पिप्रीष्यावहे पिप्रीष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपिप्रीषत् अपिप्रीषताम् अपिप्रीषन्
मध्यमअपिप्रीषः अपिप्रीषतम् अपिप्रीषत
उत्तमअपिप्रीषम् अपिप्रीषाव अपिप्रीषाम


कर्मणिएकद्विबहु
प्रथमअपिप्रीष्यत अपिप्रीष्येताम् अपिप्रीष्यन्त
मध्यमअपिप्रीष्यथाः अपिप्रीष्येथाम् अपिप्रीष्यध्वम्
उत्तमअपिप्रीष्ये अपिप्रीष्यावहि अपिप्रीष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपिप्रीषेत् पिप्रीषेताम् पिप्रीषेयुः
मध्यमपिप्रीषेः पिप्रीषेतम् पिप्रीषेत
उत्तमपिप्रीषेयम् पिप्रीषेव पिप्रीषेम


कर्मणिएकद्विबहु
प्रथमपिप्रीष्येत पिप्रीष्येयाताम् पिप्रीष्येरन्
मध्यमपिप्रीष्येथाः पिप्रीष्येयाथाम् पिप्रीष्येध्वम्
उत्तमपिप्रीष्येय पिप्रीष्येवहि पिप्रीष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपिप्रीषतु पिप्रीषताम् पिप्रीषन्तु
मध्यमपिप्रीष पिप्रीषतम् पिप्रीषत
उत्तमपिप्रीषाणि पिप्रीषाव पिप्रीषाम


कर्मणिएकद्विबहु
प्रथमपिप्रीष्यताम् पिप्रीष्येताम् पिप्रीष्यन्ताम्
मध्यमपिप्रीष्यस्व पिप्रीष्येथाम् पिप्रीष्यध्वम्
उत्तमपिप्रीष्यै पिप्रीष्यावहै पिप्रीष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपिप्रीष्यति पिप्रीष्यतः पिप्रीष्यन्ति
मध्यमपिप्रीष्यसि पिप्रीष्यथः पिप्रीष्यथ
उत्तमपिप्रीष्यामि पिप्रीष्यावः पिप्रीष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपिप्रीषिता पिप्रीषितारौ पिप्रीषितारः
मध्यमपिप्रीषितासि पिप्रीषितास्थः पिप्रीषितास्थ
उत्तमपिप्रीषितास्मि पिप्रीषितास्वः पिप्रीषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपिपिप्रीष पिपिप्रीषतुः पिपिप्रीषुः
मध्यमपिपिप्रीषिथ पिपिप्रीषथुः पिपिप्रीष
उत्तमपिपिप्रीष पिपिप्रीषिव पिपिप्रीषिम

कृदन्त

क्त
पिप्रीषित m. n. पिप्रीषिता f.

क्तवतु
पिप्रीषितवत् m. n. पिप्रीषितवती f.

शतृ
पिप्रीषत् m. n. पिप्रीषन्ती f.

शानच् कर्मणि
पिप्रीष्यमाण m. n. पिप्रीष्यमाणा f.

लुडादेश पर
पिप्रीष्यत् m. n. पिप्रीष्यन्ती f.

अनीयर्
पिप्रीषणीय m. n. पिप्रीषणीया f.

यत्
पिप्रीष्य m. n. पिप्रीष्या f.

तव्य
पिप्रीषितव्य m. n. पिप्रीषितव्या f.

लिडादेश पर
पिपिप्रीष्वस् m. n. पिपिप्रीषुषी f.

अव्यय

तुमुन्
पिप्रीषितुम्

क्त्वा
पिप्रीषित्वा

ल्यप्
॰पिप्रीष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria