Declension table of ?preya

Deva

MasculineSingularDualPlural
Nominativepreyaḥ preyau preyāḥ
Vocativepreya preyau preyāḥ
Accusativepreyam preyau preyān
Instrumentalpreyeṇa preyābhyām preyaiḥ preyebhiḥ
Dativepreyāya preyābhyām preyebhyaḥ
Ablativepreyāt preyābhyām preyebhyaḥ
Genitivepreyasya preyayoḥ preyāṇām
Locativepreye preyayoḥ preyeṣu

Compound preya -

Adverb -preyam -preyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria