Declension table of ?prīṇayamāna

Deva

MasculineSingularDualPlural
Nominativeprīṇayamānaḥ prīṇayamānau prīṇayamānāḥ
Vocativeprīṇayamāna prīṇayamānau prīṇayamānāḥ
Accusativeprīṇayamānam prīṇayamānau prīṇayamānān
Instrumentalprīṇayamānena prīṇayamānābhyām prīṇayamānaiḥ prīṇayamānebhiḥ
Dativeprīṇayamānāya prīṇayamānābhyām prīṇayamānebhyaḥ
Ablativeprīṇayamānāt prīṇayamānābhyām prīṇayamānebhyaḥ
Genitiveprīṇayamānasya prīṇayamānayoḥ prīṇayamānānām
Locativeprīṇayamāne prīṇayamānayoḥ prīṇayamāneṣu

Compound prīṇayamāna -

Adverb -prīṇayamānam -prīṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria