Declension table of piprīṣatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piprīṣan | piprīṣantau | piprīṣantaḥ |
Vocative | piprīṣan | piprīṣantau | piprīṣantaḥ |
Accusative | piprīṣantam | piprīṣantau | piprīṣataḥ |
Instrumental | piprīṣatā | piprīṣadbhyām | piprīṣadbhiḥ |
Dative | piprīṣate | piprīṣadbhyām | piprīṣadbhyaḥ |
Ablative | piprīṣataḥ | piprīṣadbhyām | piprīṣadbhyaḥ |
Genitive | piprīṣataḥ | piprīṣatoḥ | piprīṣatām |
Locative | piprīṣati | piprīṣatoḥ | piprīṣatsu |