Declension table of ?piprīṣat

Deva

MasculineSingularDualPlural
Nominativepiprīṣan piprīṣantau piprīṣantaḥ
Vocativepiprīṣan piprīṣantau piprīṣantaḥ
Accusativepiprīṣantam piprīṣantau piprīṣataḥ
Instrumentalpiprīṣatā piprīṣadbhyām piprīṣadbhiḥ
Dativepiprīṣate piprīṣadbhyām piprīṣadbhyaḥ
Ablativepiprīṣataḥ piprīṣadbhyām piprīṣadbhyaḥ
Genitivepiprīṣataḥ piprīṣatoḥ piprīṣatām
Locativepiprīṣati piprīṣatoḥ piprīṣatsu

Compound piprīṣat -

Adverb -piprīṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria