Declension table of ?piprīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepiprīṣyamāṇā piprīṣyamāṇe piprīṣyamāṇāḥ
Vocativepiprīṣyamāṇe piprīṣyamāṇe piprīṣyamāṇāḥ
Accusativepiprīṣyamāṇām piprīṣyamāṇe piprīṣyamāṇāḥ
Instrumentalpiprīṣyamāṇayā piprīṣyamāṇābhyām piprīṣyamāṇābhiḥ
Dativepiprīṣyamāṇāyai piprīṣyamāṇābhyām piprīṣyamāṇābhyaḥ
Ablativepiprīṣyamāṇāyāḥ piprīṣyamāṇābhyām piprīṣyamāṇābhyaḥ
Genitivepiprīṣyamāṇāyāḥ piprīṣyamāṇayoḥ piprīṣyamāṇānām
Locativepiprīṣyamāṇāyām piprīṣyamāṇayoḥ piprīṣyamāṇāsu

Adverb -piprīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria