Declension table of piprīṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piprīṣyamāṇā | piprīṣyamāṇe | piprīṣyamāṇāḥ |
Vocative | piprīṣyamāṇe | piprīṣyamāṇe | piprīṣyamāṇāḥ |
Accusative | piprīṣyamāṇām | piprīṣyamāṇe | piprīṣyamāṇāḥ |
Instrumental | piprīṣyamāṇayā | piprīṣyamāṇābhyām | piprīṣyamāṇābhiḥ |
Dative | piprīṣyamāṇāyai | piprīṣyamāṇābhyām | piprīṣyamāṇābhyaḥ |
Ablative | piprīṣyamāṇāyāḥ | piprīṣyamāṇābhyām | piprīṣyamāṇābhyaḥ |
Genitive | piprīṣyamāṇāyāḥ | piprīṣyamāṇayoḥ | piprīṣyamāṇānām |
Locative | piprīṣyamāṇāyām | piprīṣyamāṇayoḥ | piprīṣyamāṇāsu |