Declension table of prīṇayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prīṇayitavyam | prīṇayitavye | prīṇayitavyāni |
Vocative | prīṇayitavya | prīṇayitavye | prīṇayitavyāni |
Accusative | prīṇayitavyam | prīṇayitavye | prīṇayitavyāni |
Instrumental | prīṇayitavyena | prīṇayitavyābhyām | prīṇayitavyaiḥ |
Dative | prīṇayitavyāya | prīṇayitavyābhyām | prīṇayitavyebhyaḥ |
Ablative | prīṇayitavyāt | prīṇayitavyābhyām | prīṇayitavyebhyaḥ |
Genitive | prīṇayitavyasya | prīṇayitavyayoḥ | prīṇayitavyānām |
Locative | prīṇayitavye | prīṇayitavyayoḥ | prīṇayitavyeṣu |