Declension table of prayaṇīya

Deva

MasculineSingularDualPlural
Nominativeprayaṇīyaḥ prayaṇīyau prayaṇīyāḥ
Vocativeprayaṇīya prayaṇīyau prayaṇīyāḥ
Accusativeprayaṇīyam prayaṇīyau prayaṇīyān
Instrumentalprayaṇīyena prayaṇīyābhyām prayaṇīyaiḥ
Dativeprayaṇīyāya prayaṇīyābhyām prayaṇīyebhyaḥ
Ablativeprayaṇīyāt prayaṇīyābhyām prayaṇīyebhyaḥ
Genitiveprayaṇīyasya prayaṇīyayoḥ prayaṇīyānām
Locativeprayaṇīye prayaṇīyayoḥ prayaṇīyeṣu

Compound prayaṇīya -

Adverb -prayaṇīyam -prayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria