Declension table of prīṇayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prīṇayiṣyat | prīṇayiṣyantī prīṇayiṣyatī | prīṇayiṣyanti |
Vocative | prīṇayiṣyat | prīṇayiṣyantī prīṇayiṣyatī | prīṇayiṣyanti |
Accusative | prīṇayiṣyat | prīṇayiṣyantī prīṇayiṣyatī | prīṇayiṣyanti |
Instrumental | prīṇayiṣyatā | prīṇayiṣyadbhyām | prīṇayiṣyadbhiḥ |
Dative | prīṇayiṣyate | prīṇayiṣyadbhyām | prīṇayiṣyadbhyaḥ |
Ablative | prīṇayiṣyataḥ | prīṇayiṣyadbhyām | prīṇayiṣyadbhyaḥ |
Genitive | prīṇayiṣyataḥ | prīṇayiṣyatoḥ | prīṇayiṣyatām |
Locative | prīṇayiṣyati | prīṇayiṣyatoḥ | prīṇayiṣyatsu |