Declension table of ?prīṇayiṣyat

Deva

NeuterSingularDualPlural
Nominativeprīṇayiṣyat prīṇayiṣyantī prīṇayiṣyatī prīṇayiṣyanti
Vocativeprīṇayiṣyat prīṇayiṣyantī prīṇayiṣyatī prīṇayiṣyanti
Accusativeprīṇayiṣyat prīṇayiṣyantī prīṇayiṣyatī prīṇayiṣyanti
Instrumentalprīṇayiṣyatā prīṇayiṣyadbhyām prīṇayiṣyadbhiḥ
Dativeprīṇayiṣyate prīṇayiṣyadbhyām prīṇayiṣyadbhyaḥ
Ablativeprīṇayiṣyataḥ prīṇayiṣyadbhyām prīṇayiṣyadbhyaḥ
Genitiveprīṇayiṣyataḥ prīṇayiṣyatoḥ prīṇayiṣyatām
Locativeprīṇayiṣyati prīṇayiṣyatoḥ prīṇayiṣyatsu

Adverb -prīṇayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria