Declension table of prīṇayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prīṇayiṣyantī | prīṇayiṣyantyau | prīṇayiṣyantyaḥ |
Vocative | prīṇayiṣyanti | prīṇayiṣyantyau | prīṇayiṣyantyaḥ |
Accusative | prīṇayiṣyantīm | prīṇayiṣyantyau | prīṇayiṣyantīḥ |
Instrumental | prīṇayiṣyantyā | prīṇayiṣyantībhyām | prīṇayiṣyantībhiḥ |
Dative | prīṇayiṣyantyai | prīṇayiṣyantībhyām | prīṇayiṣyantībhyaḥ |
Ablative | prīṇayiṣyantyāḥ | prīṇayiṣyantībhyām | prīṇayiṣyantībhyaḥ |
Genitive | prīṇayiṣyantyāḥ | prīṇayiṣyantyoḥ | prīṇayiṣyantīnām |
Locative | prīṇayiṣyantyām | prīṇayiṣyantyoḥ | prīṇayiṣyantīṣu |