Declension table of prīṇyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prīṇyamānam | prīṇyamāne | prīṇyamānāni |
Vocative | prīṇyamāna | prīṇyamāne | prīṇyamānāni |
Accusative | prīṇyamānam | prīṇyamāne | prīṇyamānāni |
Instrumental | prīṇyamānena | prīṇyamānābhyām | prīṇyamānaiḥ |
Dative | prīṇyamānāya | prīṇyamānābhyām | prīṇyamānebhyaḥ |
Ablative | prīṇyamānāt | prīṇyamānābhyām | prīṇyamānebhyaḥ |
Genitive | prīṇyamānasya | prīṇyamānayoḥ | prīṇyamānānām |
Locative | prīṇyamāne | prīṇyamānayoḥ | prīṇyamāneṣu |