Declension table of ?prīṇita

Deva

NeuterSingularDualPlural
Nominativeprīṇitam prīṇite prīṇitāni
Vocativeprīṇita prīṇite prīṇitāni
Accusativeprīṇitam prīṇite prīṇitāni
Instrumentalprīṇitena prīṇitābhyām prīṇitaiḥ
Dativeprīṇitāya prīṇitābhyām prīṇitebhyaḥ
Ablativeprīṇitāt prīṇitābhyām prīṇitebhyaḥ
Genitiveprīṇitasya prīṇitayoḥ prīṇitānām
Locativeprīṇite prīṇitayoḥ prīṇiteṣu

Compound prīṇita -

Adverb -prīṇitam -prīṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria