Declension table of piprīṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | piprīṣitam | piprīṣite | piprīṣitāni |
Vocative | piprīṣita | piprīṣite | piprīṣitāni |
Accusative | piprīṣitam | piprīṣite | piprīṣitāni |
Instrumental | piprīṣitena | piprīṣitābhyām | piprīṣitaiḥ |
Dative | piprīṣitāya | piprīṣitābhyām | piprīṣitebhyaḥ |
Ablative | piprīṣitāt | piprīṣitābhyām | piprīṣitebhyaḥ |
Genitive | piprīṣitasya | piprīṣitayoḥ | piprīṣitānām |
Locative | piprīṣite | piprīṣitayoḥ | piprīṣiteṣu |