Declension table of ?piprīṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativepiprīṣaṇīyā piprīṣaṇīye piprīṣaṇīyāḥ
Vocativepiprīṣaṇīye piprīṣaṇīye piprīṣaṇīyāḥ
Accusativepiprīṣaṇīyām piprīṣaṇīye piprīṣaṇīyāḥ
Instrumentalpiprīṣaṇīyayā piprīṣaṇīyābhyām piprīṣaṇīyābhiḥ
Dativepiprīṣaṇīyāyai piprīṣaṇīyābhyām piprīṣaṇīyābhyaḥ
Ablativepiprīṣaṇīyāyāḥ piprīṣaṇīyābhyām piprīṣaṇīyābhyaḥ
Genitivepiprīṣaṇīyāyāḥ piprīṣaṇīyayoḥ piprīṣaṇīyānām
Locativepiprīṣaṇīyāyām piprīṣaṇīyayoḥ piprīṣaṇīyāsu

Adverb -piprīṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria