Declension table of ?prīyamāṇa

Deva

NeuterSingularDualPlural
Nominativeprīyamāṇam prīyamāṇe prīyamāṇāni
Vocativeprīyamāṇa prīyamāṇe prīyamāṇāni
Accusativeprīyamāṇam prīyamāṇe prīyamāṇāni
Instrumentalprīyamāṇena prīyamāṇābhyām prīyamāṇaiḥ
Dativeprīyamāṇāya prīyamāṇābhyām prīyamāṇebhyaḥ
Ablativeprīyamāṇāt prīyamāṇābhyām prīyamāṇebhyaḥ
Genitiveprīyamāṇasya prīyamāṇayoḥ prīyamāṇānām
Locativeprīyamāṇe prīyamāṇayoḥ prīyamāṇeṣu

Compound prīyamāṇa -

Adverb -prīyamāṇam -prīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria