Declension table of ?piprīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepiprīṣyamāṇam piprīṣyamāṇe piprīṣyamāṇāni
Vocativepiprīṣyamāṇa piprīṣyamāṇe piprīṣyamāṇāni
Accusativepiprīṣyamāṇam piprīṣyamāṇe piprīṣyamāṇāni
Instrumentalpiprīṣyamāṇena piprīṣyamāṇābhyām piprīṣyamāṇaiḥ
Dativepiprīṣyamāṇāya piprīṣyamāṇābhyām piprīṣyamāṇebhyaḥ
Ablativepiprīṣyamāṇāt piprīṣyamāṇābhyām piprīṣyamāṇebhyaḥ
Genitivepiprīṣyamāṇasya piprīṣyamāṇayoḥ piprīṣyamāṇānām
Locativepiprīṣyamāṇe piprīṣyamāṇayoḥ piprīṣyamāṇeṣu

Compound piprīṣyamāṇa -

Adverb -piprīṣyamāṇam -piprīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria