Declension table of piprīṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | piprīṣyamāṇam | piprīṣyamāṇe | piprīṣyamāṇāni |
Vocative | piprīṣyamāṇa | piprīṣyamāṇe | piprīṣyamāṇāni |
Accusative | piprīṣyamāṇam | piprīṣyamāṇe | piprīṣyamāṇāni |
Instrumental | piprīṣyamāṇena | piprīṣyamāṇābhyām | piprīṣyamāṇaiḥ |
Dative | piprīṣyamāṇāya | piprīṣyamāṇābhyām | piprīṣyamāṇebhyaḥ |
Ablative | piprīṣyamāṇāt | piprīṣyamāṇābhyām | piprīṣyamāṇebhyaḥ |
Genitive | piprīṣyamāṇasya | piprīṣyamāṇayoḥ | piprīṣyamāṇānām |
Locative | piprīṣyamāṇe | piprīṣyamāṇayoḥ | piprīṣyamāṇeṣu |