Declension table of piprīṣaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | piprīṣaṇīyam | piprīṣaṇīye | piprīṣaṇīyāni |
Vocative | piprīṣaṇīya | piprīṣaṇīye | piprīṣaṇīyāni |
Accusative | piprīṣaṇīyam | piprīṣaṇīye | piprīṣaṇīyāni |
Instrumental | piprīṣaṇīyena | piprīṣaṇīyābhyām | piprīṣaṇīyaiḥ |
Dative | piprīṣaṇīyāya | piprīṣaṇīyābhyām | piprīṣaṇīyebhyaḥ |
Ablative | piprīṣaṇīyāt | piprīṣaṇīyābhyām | piprīṣaṇīyebhyaḥ |
Genitive | piprīṣaṇīyasya | piprīṣaṇīyayoḥ | piprīṣaṇīyānām |
Locative | piprīṣaṇīye | piprīṣaṇīyayoḥ | piprīṣaṇīyeṣu |