Declension table of ?prīyamāṇa

Deva

MasculineSingularDualPlural
Nominativeprīyamāṇaḥ prīyamāṇau prīyamāṇāḥ
Vocativeprīyamāṇa prīyamāṇau prīyamāṇāḥ
Accusativeprīyamāṇam prīyamāṇau prīyamāṇān
Instrumentalprīyamāṇena prīyamāṇābhyām prīyamāṇaiḥ prīyamāṇebhiḥ
Dativeprīyamāṇāya prīyamāṇābhyām prīyamāṇebhyaḥ
Ablativeprīyamāṇāt prīyamāṇābhyām prīyamāṇebhyaḥ
Genitiveprīyamāṇasya prīyamāṇayoḥ prīyamāṇānām
Locativeprīyamāṇe prīyamāṇayoḥ prīyamāṇeṣu

Compound prīyamāṇa -

Adverb -prīyamāṇam -prīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria