Declension table of piprīṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | piprīṣitavat | piprīṣitavantī piprīṣitavatī | piprīṣitavanti |
Vocative | piprīṣitavat | piprīṣitavantī piprīṣitavatī | piprīṣitavanti |
Accusative | piprīṣitavat | piprīṣitavantī piprīṣitavatī | piprīṣitavanti |
Instrumental | piprīṣitavatā | piprīṣitavadbhyām | piprīṣitavadbhiḥ |
Dative | piprīṣitavate | piprīṣitavadbhyām | piprīṣitavadbhyaḥ |
Ablative | piprīṣitavataḥ | piprīṣitavadbhyām | piprīṣitavadbhyaḥ |
Genitive | piprīṣitavataḥ | piprīṣitavatoḥ | piprīṣitavatām |
Locative | piprīṣitavati | piprīṣitavatoḥ | piprīṣitavatsu |