Declension table of ?piprīṣitavat

Deva

MasculineSingularDualPlural
Nominativepiprīṣitavān piprīṣitavantau piprīṣitavantaḥ
Vocativepiprīṣitavan piprīṣitavantau piprīṣitavantaḥ
Accusativepiprīṣitavantam piprīṣitavantau piprīṣitavataḥ
Instrumentalpiprīṣitavatā piprīṣitavadbhyām piprīṣitavadbhiḥ
Dativepiprīṣitavate piprīṣitavadbhyām piprīṣitavadbhyaḥ
Ablativepiprīṣitavataḥ piprīṣitavadbhyām piprīṣitavadbhyaḥ
Genitivepiprīṣitavataḥ piprīṣitavatoḥ piprīṣitavatām
Locativepiprīṣitavati piprīṣitavatoḥ piprīṣitavatsu

Compound piprīṣitavat -

Adverb -piprīṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria