Declension table of ?piprīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepiprīṣyamāṇaḥ piprīṣyamāṇau piprīṣyamāṇāḥ
Vocativepiprīṣyamāṇa piprīṣyamāṇau piprīṣyamāṇāḥ
Accusativepiprīṣyamāṇam piprīṣyamāṇau piprīṣyamāṇān
Instrumentalpiprīṣyamāṇena piprīṣyamāṇābhyām piprīṣyamāṇaiḥ piprīṣyamāṇebhiḥ
Dativepiprīṣyamāṇāya piprīṣyamāṇābhyām piprīṣyamāṇebhyaḥ
Ablativepiprīṣyamāṇāt piprīṣyamāṇābhyām piprīṣyamāṇebhyaḥ
Genitivepiprīṣyamāṇasya piprīṣyamāṇayoḥ piprīṣyamāṇānām
Locativepiprīṣyamāṇe piprīṣyamāṇayoḥ piprīṣyamāṇeṣu

Compound piprīṣyamāṇa -

Adverb -piprīṣyamāṇam -piprīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria