Declension table of ?prīṇayitavya

Deva

MasculineSingularDualPlural
Nominativeprīṇayitavyaḥ prīṇayitavyau prīṇayitavyāḥ
Vocativeprīṇayitavya prīṇayitavyau prīṇayitavyāḥ
Accusativeprīṇayitavyam prīṇayitavyau prīṇayitavyān
Instrumentalprīṇayitavyena prīṇayitavyābhyām prīṇayitavyaiḥ prīṇayitavyebhiḥ
Dativeprīṇayitavyāya prīṇayitavyābhyām prīṇayitavyebhyaḥ
Ablativeprīṇayitavyāt prīṇayitavyābhyām prīṇayitavyebhyaḥ
Genitiveprīṇayitavyasya prīṇayitavyayoḥ prīṇayitavyānām
Locativeprīṇayitavye prīṇayitavyayoḥ prīṇayitavyeṣu

Compound prīṇayitavya -

Adverb -prīṇayitavyam -prīṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria