Declension table of ?prītavatī

Deva

FeminineSingularDualPlural
Nominativeprītavatī prītavatyau prītavatyaḥ
Vocativeprītavati prītavatyau prītavatyaḥ
Accusativeprītavatīm prītavatyau prītavatīḥ
Instrumentalprītavatyā prītavatībhyām prītavatībhiḥ
Dativeprītavatyai prītavatībhyām prītavatībhyaḥ
Ablativeprītavatyāḥ prītavatībhyām prītavatībhyaḥ
Genitiveprītavatyāḥ prītavatyoḥ prītavatīnām
Locativeprītavatyām prītavatyoḥ prītavatīṣu

Compound prītavati - prītavatī -

Adverb -prītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria