Declension table of ?prīyamāṇā

Deva

FeminineSingularDualPlural
Nominativeprīyamāṇā prīyamāṇe prīyamāṇāḥ
Vocativeprīyamāṇe prīyamāṇe prīyamāṇāḥ
Accusativeprīyamāṇām prīyamāṇe prīyamāṇāḥ
Instrumentalprīyamāṇayā prīyamāṇābhyām prīyamāṇābhiḥ
Dativeprīyamāṇāyai prīyamāṇābhyām prīyamāṇābhyaḥ
Ablativeprīyamāṇāyāḥ prīyamāṇābhyām prīyamāṇābhyaḥ
Genitiveprīyamāṇāyāḥ prīyamāṇayoḥ prīyamāṇānām
Locativeprīyamāṇāyām prīyamāṇayoḥ prīyamāṇāsu

Adverb -prīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria