Declension table of piprīṣitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | piprīṣitavyam | piprīṣitavye | piprīṣitavyāni |
Vocative | piprīṣitavya | piprīṣitavye | piprīṣitavyāni |
Accusative | piprīṣitavyam | piprīṣitavye | piprīṣitavyāni |
Instrumental | piprīṣitavyena | piprīṣitavyābhyām | piprīṣitavyaiḥ |
Dative | piprīṣitavyāya | piprīṣitavyābhyām | piprīṣitavyebhyaḥ |
Ablative | piprīṣitavyāt | piprīṣitavyābhyām | piprīṣitavyebhyaḥ |
Genitive | piprīṣitavyasya | piprīṣitavyayoḥ | piprīṣitavyānām |
Locative | piprīṣitavye | piprīṣitavyayoḥ | piprīṣitavyeṣu |