Declension table of prīṇayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prīṇayiṣyamāṇā | prīṇayiṣyamāṇe | prīṇayiṣyamāṇāḥ |
Vocative | prīṇayiṣyamāṇe | prīṇayiṣyamāṇe | prīṇayiṣyamāṇāḥ |
Accusative | prīṇayiṣyamāṇām | prīṇayiṣyamāṇe | prīṇayiṣyamāṇāḥ |
Instrumental | prīṇayiṣyamāṇayā | prīṇayiṣyamāṇābhyām | prīṇayiṣyamāṇābhiḥ |
Dative | prīṇayiṣyamāṇāyai | prīṇayiṣyamāṇābhyām | prīṇayiṣyamāṇābhyaḥ |
Ablative | prīṇayiṣyamāṇāyāḥ | prīṇayiṣyamāṇābhyām | prīṇayiṣyamāṇābhyaḥ |
Genitive | prīṇayiṣyamāṇāyāḥ | prīṇayiṣyamāṇayoḥ | prīṇayiṣyamāṇānām |
Locative | prīṇayiṣyamāṇāyām | prīṇayiṣyamāṇayoḥ | prīṇayiṣyamāṇāsu |