Declension table of ?prīṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeprīṇayiṣyamāṇā prīṇayiṣyamāṇe prīṇayiṣyamāṇāḥ
Vocativeprīṇayiṣyamāṇe prīṇayiṣyamāṇe prīṇayiṣyamāṇāḥ
Accusativeprīṇayiṣyamāṇām prīṇayiṣyamāṇe prīṇayiṣyamāṇāḥ
Instrumentalprīṇayiṣyamāṇayā prīṇayiṣyamāṇābhyām prīṇayiṣyamāṇābhiḥ
Dativeprīṇayiṣyamāṇāyai prīṇayiṣyamāṇābhyām prīṇayiṣyamāṇābhyaḥ
Ablativeprīṇayiṣyamāṇāyāḥ prīṇayiṣyamāṇābhyām prīṇayiṣyamāṇābhyaḥ
Genitiveprīṇayiṣyamāṇāyāḥ prīṇayiṣyamāṇayoḥ prīṇayiṣyamāṇānām
Locativeprīṇayiṣyamāṇāyām prīṇayiṣyamāṇayoḥ prīṇayiṣyamāṇāsu

Adverb -prīṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria