Declension table of ?piprīṣaṇīya

Deva

MasculineSingularDualPlural
Nominativepiprīṣaṇīyaḥ piprīṣaṇīyau piprīṣaṇīyāḥ
Vocativepiprīṣaṇīya piprīṣaṇīyau piprīṣaṇīyāḥ
Accusativepiprīṣaṇīyam piprīṣaṇīyau piprīṣaṇīyān
Instrumentalpiprīṣaṇīyena piprīṣaṇīyābhyām piprīṣaṇīyaiḥ piprīṣaṇīyebhiḥ
Dativepiprīṣaṇīyāya piprīṣaṇīyābhyām piprīṣaṇīyebhyaḥ
Ablativepiprīṣaṇīyāt piprīṣaṇīyābhyām piprīṣaṇīyebhyaḥ
Genitivepiprīṣaṇīyasya piprīṣaṇīyayoḥ piprīṣaṇīyānām
Locativepiprīṣaṇīye piprīṣaṇīyayoḥ piprīṣaṇīyeṣu

Compound piprīṣaṇīya -

Adverb -piprīṣaṇīyam -piprīṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria