Declension table of ?pretavya

Deva

NeuterSingularDualPlural
Nominativepretavyam pretavye pretavyāni
Vocativepretavya pretavye pretavyāni
Accusativepretavyam pretavye pretavyāni
Instrumentalpretavyena pretavyābhyām pretavyaiḥ
Dativepretavyāya pretavyābhyām pretavyebhyaḥ
Ablativepretavyāt pretavyābhyām pretavyebhyaḥ
Genitivepretavyasya pretavyayoḥ pretavyānām
Locativepretavye pretavyayoḥ pretavyeṣu

Compound pretavya -

Adverb -pretavyam -pretavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria