Declension table of ?prīṇayamāna

Deva

NeuterSingularDualPlural
Nominativeprīṇayamānam prīṇayamāne prīṇayamānāni
Vocativeprīṇayamāna prīṇayamāne prīṇayamānāni
Accusativeprīṇayamānam prīṇayamāne prīṇayamānāni
Instrumentalprīṇayamānena prīṇayamānābhyām prīṇayamānaiḥ
Dativeprīṇayamānāya prīṇayamānābhyām prīṇayamānebhyaḥ
Ablativeprīṇayamānāt prīṇayamānābhyām prīṇayamānebhyaḥ
Genitiveprīṇayamānasya prīṇayamānayoḥ prīṇayamānānām
Locativeprīṇayamāne prīṇayamānayoḥ prīṇayamāneṣu

Compound prīṇayamāna -

Adverb -prīṇayamānam -prīṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria