Declension table of prīṇayamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prīṇayamānam | prīṇayamāne | prīṇayamānāni |
Vocative | prīṇayamāna | prīṇayamāne | prīṇayamānāni |
Accusative | prīṇayamānam | prīṇayamāne | prīṇayamānāni |
Instrumental | prīṇayamānena | prīṇayamānābhyām | prīṇayamānaiḥ |
Dative | prīṇayamānāya | prīṇayamānābhyām | prīṇayamānebhyaḥ |
Ablative | prīṇayamānāt | prīṇayamānābhyām | prīṇayamānebhyaḥ |
Genitive | prīṇayamānasya | prīṇayamānayoḥ | prīṇayamānānām |
Locative | prīṇayamāne | prīṇayamānayoḥ | prīṇayamāneṣu |