Conjugation tables of dṛś_1

Deva

Primary Conjugation

Present

PassiveSingularDualPlural
Firstdṛśye dṛśyāvahe dṛśyāmahe
Seconddṛśyase dṛśyethe dṛśyadhve
Thirddṛśyate dṛśyete dṛśyante


Imperfect

PassiveSingularDualPlural
Firstadṛśye adṛśyāvahi adṛśyāmahi
Secondadṛśyathāḥ adṛśyethām adṛśyadhvam
Thirdadṛśyata adṛśyetām adṛśyanta


Optative

PassiveSingularDualPlural
Firstdṛśyeya dṛśyevahi dṛśyemahi
Seconddṛśyethāḥ dṛśyeyāthām dṛśyedhvam
Thirddṛśyeta dṛśyeyātām dṛśyeran


Imperative

PassiveSingularDualPlural
Firstdṛśyai dṛśyāvahai dṛśyāmahai
Seconddṛśyasva dṛśyethām dṛśyadhvam
Thirddṛśyatām dṛśyetām dṛśyantām


Future

ActiveSingularDualPlural
Firstdrakṣyāmi drakṣyāvaḥ drakṣyāmaḥ
Seconddrakṣyasi drakṣyathaḥ drakṣyatha
Thirddrakṣyati drakṣyataḥ drakṣyanti


Conditional

ActiveSingularDualPlural
Firstadrakṣyam adrakṣyāva adrakṣyāma
Secondadrakṣyaḥ adrakṣyatam adrakṣyata
Thirdadrakṣyat adrakṣyatām adrakṣyan


Periphrastic Future

ActiveSingularDualPlural
Firstdraṣṭāsmi draṣṭāsvaḥ draṣṭāsmaḥ
Seconddraṣṭāsi draṣṭāsthaḥ draṣṭāstha
Thirddraṣṭā draṣṭārau draṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstdadarśa dadṛśiva dadṛśima
Seconddadarśitha dadṛśathuḥ dadṛśa
Thirddadarśa dadṛśatuḥ dadṛśuḥ


Aorist

ActiveSingularDualPlural
Firstadrākṣam adīdṛśam adarśam adrākṣva adīdṛśāva adarśāva adrākṣma adīdṛśāma adarśāma
Secondadrākṣīḥ adīdṛśaḥ adarśaḥ adrāṣṭam adīdṛśatam adarśatam adrāṣṭa adīdṛśata adarśata
Thirdadrākṣīt adīdṛśat adarśat adrāṣṭām adīdṛśatām adarśatām adrākṣuḥ adīdṛśan adarśan


PassiveSingularDualPlural
First
Second
Thirdadarśi


Benedictive

ActiveSingularDualPlural
Firstdṛśyāsam dṛśyāsva dṛśyāsma
Seconddṛśyāḥ dṛśyāstam dṛśyāsta
Thirddṛśyāt dṛśyāstām dṛśyāsuḥ

Participles

Past Passive Participle
dṛṣṭa m. n. dṛṣṭā f.

Past Active Participle
dṛṣṭavat m. n. dṛṣṭavatī f.

Present Passive Participle
dṛśyamāna m. n. dṛśyamānā f.

Future Active Participle
drakṣyat m. n. drakṣyantī f.

Future Passive Participle
draṣṭavya m. n. draṣṭavyā f.

Future Passive Participle
dṛśya m. n. dṛśyā f.

Future Passive Participle
darśanīya m. n. darśanīyā f.

Future Passive Participle
darśya m. n. darśyā f.

Perfect Active Participle
dadṛśvas m. n. dadṛśuṣī f.

Perfect Active Participle
dadṛśivas m. n. dadṛśuṣī f.

Indeclinable forms

Infinitive
draṣṭum

Absolutive
dṛṣṭvā

Absolutive
-dṛśya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdarśayāmi darśayāvaḥ darśayāmaḥ
Seconddarśayasi darśayathaḥ darśayatha
Thirddarśayati darśayataḥ darśayanti


MiddleSingularDualPlural
Firstdarśaye darśayāvahe darśayāmahe
Seconddarśayase darśayethe darśayadhve
Thirddarśayate darśayete darśayante


PassiveSingularDualPlural
Firstdarśye darśyāvahe darśyāmahe
Seconddarśyase darśyethe darśyadhve
Thirddarśyate darśyete darśyante


Imperfect

ActiveSingularDualPlural
Firstadarśayam adarśayāva adarśayāma
Secondadarśayaḥ adarśayatam adarśayata
Thirdadarśayat adarśayatām adarśayan


MiddleSingularDualPlural
Firstadarśaye adarśayāvahi adarśayāmahi
Secondadarśayathāḥ adarśayethām adarśayadhvam
Thirdadarśayata adarśayetām adarśayanta


PassiveSingularDualPlural
Firstadarśye adarśyāvahi adarśyāmahi
Secondadarśyathāḥ adarśyethām adarśyadhvam
Thirdadarśyata adarśyetām adarśyanta


Optative

ActiveSingularDualPlural
Firstdarśayeyam darśayeva darśayema
Seconddarśayeḥ darśayetam darśayeta
Thirddarśayet darśayetām darśayeyuḥ


MiddleSingularDualPlural
Firstdarśayeya darśayevahi darśayemahi
Seconddarśayethāḥ darśayeyāthām darśayedhvam
Thirddarśayeta darśayeyātām darśayeran


PassiveSingularDualPlural
Firstdarśyeya darśyevahi darśyemahi
Seconddarśyethāḥ darśyeyāthām darśyedhvam
Thirddarśyeta darśyeyātām darśyeran


Imperative

ActiveSingularDualPlural
Firstdarśayāni darśayāva darśayāma
Seconddarśaya darśayatam darśayata
Thirddarśayatu darśayatām darśayantu


MiddleSingularDualPlural
Firstdarśayai darśayāvahai darśayāmahai
Seconddarśayasva darśayethām darśayadhvam
Thirddarśayatām darśayetām darśayantām


PassiveSingularDualPlural
Firstdarśyai darśyāvahai darśyāmahai
Seconddarśyasva darśyethām darśyadhvam
Thirddarśyatām darśyetām darśyantām


Future

ActiveSingularDualPlural
Firstdarśayiṣyāmi darśayiṣyāvaḥ darśayiṣyāmaḥ
Seconddarśayiṣyasi darśayiṣyathaḥ darśayiṣyatha
Thirddarśayiṣyati darśayiṣyataḥ darśayiṣyanti


MiddleSingularDualPlural
Firstdarśayiṣye darśayiṣyāvahe darśayiṣyāmahe
Seconddarśayiṣyase darśayiṣyethe darśayiṣyadhve
Thirddarśayiṣyate darśayiṣyete darśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdarśayitāsmi darśayitāsvaḥ darśayitāsmaḥ
Seconddarśayitāsi darśayitāsthaḥ darśayitāstha
Thirddarśayitā darśayitārau darśayitāraḥ

Participles

Past Passive Participle
darśita m. n. darśitā f.

Past Active Participle
darśitavat m. n. darśitavatī f.

Present Active Participle
darśayat m. n. darśayantī f.

Present Middle Participle
darśayamāna m. n. darśayamānā f.

Present Passive Participle
darśyamāna m. n. darśyamānā f.

Future Active Participle
darśayiṣyat m. n. darśayiṣyantī f.

Future Middle Participle
darśayiṣyamāṇa m. n. darśayiṣyamāṇā f.

Future Passive Participle
darśya m. n. darśyā f.

Future Passive Participle
darśanīya m. n. darśanīyā f.

Future Passive Participle
darśayitavya m. n. darśayitavyā f.

Indeclinable forms

Infinitive
darśayitum

Absolutive
darśayitvā

Absolutive
-darśya

Periphrastic Perfect
darśayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstdarīdṛśye darīdṛśyāvahe darīdṛśyāmahe
Seconddarīdṛśyase darīdṛśyethe darīdṛśyadhve
Thirddarīdṛśyate darīdṛśyete darīdṛśyante


Imperfect

MiddleSingularDualPlural
Firstadarīdṛśye adarīdṛśyāvahi adarīdṛśyāmahi
Secondadarīdṛśyathāḥ adarīdṛśyethām adarīdṛśyadhvam
Thirdadarīdṛśyata adarīdṛśyetām adarīdṛśyanta


Optative

MiddleSingularDualPlural
Firstdarīdṛśyeya darīdṛśyevahi darīdṛśyemahi
Seconddarīdṛśyethāḥ darīdṛśyeyāthām darīdṛśyedhvam
Thirddarīdṛśyeta darīdṛśyeyātām darīdṛśyeran


Imperative

MiddleSingularDualPlural
Firstdarīdṛśyai darīdṛśyāvahai darīdṛśyāmahai
Seconddarīdṛśyasva darīdṛśyethām darīdṛśyadhvam
Thirddarīdṛśyatām darīdṛśyetām darīdṛśyantām

Participles

Present Middle Participle
darīdṛśyamāna m. n. darīdṛśyamānā f.

Indeclinable forms

Periphrastic Perfect
darīdṛśyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstdidṛkṣāmi didṛkṣāvaḥ didṛkṣāmaḥ
Seconddidṛkṣasi didṛkṣathaḥ didṛkṣatha
Thirddidṛkṣati didṛkṣataḥ didṛkṣanti


MiddleSingularDualPlural
Firstdidṛkṣe didṛkṣāvahe didṛkṣāmahe
Seconddidṛkṣase didṛkṣethe didṛkṣadhve
Thirddidṛkṣate didṛkṣete didṛkṣante


PassiveSingularDualPlural
Firstdidṛkṣye didṛkṣyāvahe didṛkṣyāmahe
Seconddidṛkṣyase didṛkṣyethe didṛkṣyadhve
Thirddidṛkṣyate didṛkṣyete didṛkṣyante


Imperfect

ActiveSingularDualPlural
Firstadidṛkṣam adidṛkṣāva adidṛkṣāma
Secondadidṛkṣaḥ adidṛkṣatam adidṛkṣata
Thirdadidṛkṣat adidṛkṣatām adidṛkṣan


MiddleSingularDualPlural
Firstadidṛkṣe adidṛkṣāvahi adidṛkṣāmahi
Secondadidṛkṣathāḥ adidṛkṣethām adidṛkṣadhvam
Thirdadidṛkṣata adidṛkṣetām adidṛkṣanta


PassiveSingularDualPlural
Firstadidṛkṣye adidṛkṣyāvahi adidṛkṣyāmahi
Secondadidṛkṣyathāḥ adidṛkṣyethām adidṛkṣyadhvam
Thirdadidṛkṣyata adidṛkṣyetām adidṛkṣyanta


Optative

ActiveSingularDualPlural
Firstdidṛkṣeyam didṛkṣeva didṛkṣema
Seconddidṛkṣeḥ didṛkṣetam didṛkṣeta
Thirddidṛkṣet didṛkṣetām didṛkṣeyuḥ


MiddleSingularDualPlural
Firstdidṛkṣeya didṛkṣevahi didṛkṣemahi
Seconddidṛkṣethāḥ didṛkṣeyāthām didṛkṣedhvam
Thirddidṛkṣeta didṛkṣeyātām didṛkṣeran


PassiveSingularDualPlural
Firstdidṛkṣyeya didṛkṣyevahi didṛkṣyemahi
Seconddidṛkṣyethāḥ didṛkṣyeyāthām didṛkṣyedhvam
Thirddidṛkṣyeta didṛkṣyeyātām didṛkṣyeran


Imperative

ActiveSingularDualPlural
Firstdidṛkṣāṇi didṛkṣāva didṛkṣāma
Seconddidṛkṣa didṛkṣatam didṛkṣata
Thirddidṛkṣatu didṛkṣatām didṛkṣantu


MiddleSingularDualPlural
Firstdidṛkṣai didṛkṣāvahai didṛkṣāmahai
Seconddidṛkṣasva didṛkṣethām didṛkṣadhvam
Thirddidṛkṣatām didṛkṣetām didṛkṣantām


PassiveSingularDualPlural
Firstdidṛkṣyai didṛkṣyāvahai didṛkṣyāmahai
Seconddidṛkṣyasva didṛkṣyethām didṛkṣyadhvam
Thirddidṛkṣyatām didṛkṣyetām didṛkṣyantām


Future

ActiveSingularDualPlural
Firstdidṛkṣyāmi didṛkṣyāvaḥ didṛkṣyāmaḥ
Seconddidṛkṣyasi didṛkṣyathaḥ didṛkṣyatha
Thirddidṛkṣyati didṛkṣyataḥ didṛkṣyanti


MiddleSingularDualPlural
Firstdidṛkṣye didṛkṣyāvahe didṛkṣyāmahe
Seconddidṛkṣyase didṛkṣyethe didṛkṣyadhve
Thirddidṛkṣyate didṛkṣyete didṛkṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdidṛkṣitāsmi didṛkṣitāsvaḥ didṛkṣitāsmaḥ
Seconddidṛkṣitāsi didṛkṣitāsthaḥ didṛkṣitāstha
Thirddidṛkṣitā didṛkṣitārau didṛkṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstdididṛkṣa dididṛkṣiva dididṛkṣima
Seconddididṛkṣitha dididṛkṣathuḥ dididṛkṣa
Thirddididṛkṣa dididṛkṣatuḥ dididṛkṣuḥ


MiddleSingularDualPlural
Firstdididṛkṣe dididṛkṣivahe dididṛkṣimahe
Seconddididṛkṣiṣe dididṛkṣāthe dididṛkṣidhve
Thirddididṛkṣe dididṛkṣāte dididṛkṣire

Participles

Past Passive Participle
didṛkṣita m. n. didṛkṣitā f.

Past Active Participle
didṛkṣitavat m. n. didṛkṣitavatī f.

Present Active Participle
didṛkṣat m. n. didṛkṣantī f.

Present Middle Participle
didṛkṣamāṇa m. n. didṛkṣamāṇā f.

Present Passive Participle
didṛkṣyamāṇa m. n. didṛkṣyamāṇā f.

Future Active Participle
didṛkṣyat m. n. didṛkṣyantī f.

Future Passive Participle
didṛkṣaṇīya m. n. didṛkṣaṇīyā f.

Future Passive Participle
didṛkṣya m. n. didṛkṣyā f.

Future Passive Participle
didṛkṣitavya m. n. didṛkṣitavyā f.

Perfect Active Participle
dididṛkṣvas m. n. dididṛkṣuṣī f.

Perfect Middle Participle
dididṛkṣāṇa m. n. dididṛkṣāṇā f.

Indeclinable forms

Infinitive
didṛkṣitum

Absolutive
didṛkṣitvā

Absolutive
-didṛkṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria