Declension table of ?didṛkṣamāṇā

Deva

FeminineSingularDualPlural
Nominativedidṛkṣamāṇā didṛkṣamāṇe didṛkṣamāṇāḥ
Vocativedidṛkṣamāṇe didṛkṣamāṇe didṛkṣamāṇāḥ
Accusativedidṛkṣamāṇām didṛkṣamāṇe didṛkṣamāṇāḥ
Instrumentaldidṛkṣamāṇayā didṛkṣamāṇābhyām didṛkṣamāṇābhiḥ
Dativedidṛkṣamāṇāyai didṛkṣamāṇābhyām didṛkṣamāṇābhyaḥ
Ablativedidṛkṣamāṇāyāḥ didṛkṣamāṇābhyām didṛkṣamāṇābhyaḥ
Genitivedidṛkṣamāṇāyāḥ didṛkṣamāṇayoḥ didṛkṣamāṇānām
Locativedidṛkṣamāṇāyām didṛkṣamāṇayoḥ didṛkṣamāṇāsu

Adverb -didṛkṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria