Declension table of ?darśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedarśayiṣyamāṇā darśayiṣyamāṇe darśayiṣyamāṇāḥ
Vocativedarśayiṣyamāṇe darśayiṣyamāṇe darśayiṣyamāṇāḥ
Accusativedarśayiṣyamāṇām darśayiṣyamāṇe darśayiṣyamāṇāḥ
Instrumentaldarśayiṣyamāṇayā darśayiṣyamāṇābhyām darśayiṣyamāṇābhiḥ
Dativedarśayiṣyamāṇāyai darśayiṣyamāṇābhyām darśayiṣyamāṇābhyaḥ
Ablativedarśayiṣyamāṇāyāḥ darśayiṣyamāṇābhyām darśayiṣyamāṇābhyaḥ
Genitivedarśayiṣyamāṇāyāḥ darśayiṣyamāṇayoḥ darśayiṣyamāṇānām
Locativedarśayiṣyamāṇāyām darśayiṣyamāṇayoḥ darśayiṣyamāṇāsu

Adverb -darśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria