Declension table of ?dadṛśvas

Deva

NeuterSingularDualPlural
Nominativedadṛśvat dadṛśuṣī dadṛśvāṃsi
Vocativedadṛśvat dadṛśuṣī dadṛśvāṃsi
Accusativedadṛśvat dadṛśuṣī dadṛśvāṃsi
Instrumentaldadṛśuṣā dadṛśvadbhyām dadṛśvadbhiḥ
Dativedadṛśuṣe dadṛśvadbhyām dadṛśvadbhyaḥ
Ablativedadṛśuṣaḥ dadṛśvadbhyām dadṛśvadbhyaḥ
Genitivedadṛśuṣaḥ dadṛśuṣoḥ dadṛśuṣām
Locativedadṛśuṣi dadṛśuṣoḥ dadṛśvatsu

Compound dadṛśvat -

Adverb -dadṛśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria