Declension table of ?dṛśyamāna

Deva

MasculineSingularDualPlural
Nominativedṛśyamānaḥ dṛśyamānau dṛśyamānāḥ
Vocativedṛśyamāna dṛśyamānau dṛśyamānāḥ
Accusativedṛśyamānam dṛśyamānau dṛśyamānān
Instrumentaldṛśyamānena dṛśyamānābhyām dṛśyamānaiḥ dṛśyamānebhiḥ
Dativedṛśyamānāya dṛśyamānābhyām dṛśyamānebhyaḥ
Ablativedṛśyamānāt dṛśyamānābhyām dṛśyamānebhyaḥ
Genitivedṛśyamānasya dṛśyamānayoḥ dṛśyamānānām
Locativedṛśyamāne dṛśyamānayoḥ dṛśyamāneṣu

Compound dṛśyamāna -

Adverb -dṛśyamānam -dṛśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria