Declension table of ?didṛkṣamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | didṛkṣamāṇam | didṛkṣamāṇe | didṛkṣamāṇāni |
Vocative | didṛkṣamāṇa | didṛkṣamāṇe | didṛkṣamāṇāni |
Accusative | didṛkṣamāṇam | didṛkṣamāṇe | didṛkṣamāṇāni |
Instrumental | didṛkṣamāṇena | didṛkṣamāṇābhyām | didṛkṣamāṇaiḥ |
Dative | didṛkṣamāṇāya | didṛkṣamāṇābhyām | didṛkṣamāṇebhyaḥ |
Ablative | didṛkṣamāṇāt | didṛkṣamāṇābhyām | didṛkṣamāṇebhyaḥ |
Genitive | didṛkṣamāṇasya | didṛkṣamāṇayoḥ | didṛkṣamāṇānām |
Locative | didṛkṣamāṇe | didṛkṣamāṇayoḥ | didṛkṣamāṇeṣu |