Declension table of ?dṛṣṭavatī

Deva

FeminineSingularDualPlural
Nominativedṛṣṭavatī dṛṣṭavatyau dṛṣṭavatyaḥ
Vocativedṛṣṭavati dṛṣṭavatyau dṛṣṭavatyaḥ
Accusativedṛṣṭavatīm dṛṣṭavatyau dṛṣṭavatīḥ
Instrumentaldṛṣṭavatyā dṛṣṭavatībhyām dṛṣṭavatībhiḥ
Dativedṛṣṭavatyai dṛṣṭavatībhyām dṛṣṭavatībhyaḥ
Ablativedṛṣṭavatyāḥ dṛṣṭavatībhyām dṛṣṭavatībhyaḥ
Genitivedṛṣṭavatyāḥ dṛṣṭavatyoḥ dṛṣṭavatīnām
Locativedṛṣṭavatyām dṛṣṭavatyoḥ dṛṣṭavatīṣu

Compound dṛṣṭavati - dṛṣṭavatī -

Adverb -dṛṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria