Declension table of ?darśayiṣyat

Deva

NeuterSingularDualPlural
Nominativedarśayiṣyat darśayiṣyantī darśayiṣyatī darśayiṣyanti
Vocativedarśayiṣyat darśayiṣyantī darśayiṣyatī darśayiṣyanti
Accusativedarśayiṣyat darśayiṣyantī darśayiṣyatī darśayiṣyanti
Instrumentaldarśayiṣyatā darśayiṣyadbhyām darśayiṣyadbhiḥ
Dativedarśayiṣyate darśayiṣyadbhyām darśayiṣyadbhyaḥ
Ablativedarśayiṣyataḥ darśayiṣyadbhyām darśayiṣyadbhyaḥ
Genitivedarśayiṣyataḥ darśayiṣyatoḥ darśayiṣyatām
Locativedarśayiṣyati darśayiṣyatoḥ darśayiṣyatsu

Adverb -darśayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria