Declension table of ?darśyamāna

Deva

NeuterSingularDualPlural
Nominativedarśyamānam darśyamāne darśyamānāni
Vocativedarśyamāna darśyamāne darśyamānāni
Accusativedarśyamānam darśyamāne darśyamānāni
Instrumentaldarśyamānena darśyamānābhyām darśyamānaiḥ
Dativedarśyamānāya darśyamānābhyām darśyamānebhyaḥ
Ablativedarśyamānāt darśyamānābhyām darśyamānebhyaḥ
Genitivedarśyamānasya darśyamānayoḥ darśyamānānām
Locativedarśyamāne darśyamānayoḥ darśyamāneṣu

Compound darśyamāna -

Adverb -darśyamānam -darśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria