Declension table of ?didṛkṣya

Deva

MasculineSingularDualPlural
Nominativedidṛkṣyaḥ didṛkṣyau didṛkṣyāḥ
Vocativedidṛkṣya didṛkṣyau didṛkṣyāḥ
Accusativedidṛkṣyam didṛkṣyau didṛkṣyān
Instrumentaldidṛkṣyeṇa didṛkṣyābhyām didṛkṣyaiḥ didṛkṣyebhiḥ
Dativedidṛkṣyāya didṛkṣyābhyām didṛkṣyebhyaḥ
Ablativedidṛkṣyāt didṛkṣyābhyām didṛkṣyebhyaḥ
Genitivedidṛkṣyasya didṛkṣyayoḥ didṛkṣyāṇām
Locativedidṛkṣye didṛkṣyayoḥ didṛkṣyeṣu

Compound didṛkṣya -

Adverb -didṛkṣyam -didṛkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria