Declension table of ?darśayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedarśayiṣyamāṇam darśayiṣyamāṇe darśayiṣyamāṇāni
Vocativedarśayiṣyamāṇa darśayiṣyamāṇe darśayiṣyamāṇāni
Accusativedarśayiṣyamāṇam darśayiṣyamāṇe darśayiṣyamāṇāni
Instrumentaldarśayiṣyamāṇena darśayiṣyamāṇābhyām darśayiṣyamāṇaiḥ
Dativedarśayiṣyamāṇāya darśayiṣyamāṇābhyām darśayiṣyamāṇebhyaḥ
Ablativedarśayiṣyamāṇāt darśayiṣyamāṇābhyām darśayiṣyamāṇebhyaḥ
Genitivedarśayiṣyamāṇasya darśayiṣyamāṇayoḥ darśayiṣyamāṇānām
Locativedarśayiṣyamāṇe darśayiṣyamāṇayoḥ darśayiṣyamāṇeṣu

Compound darśayiṣyamāṇa -

Adverb -darśayiṣyamāṇam -darśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria