Declension table of ?didṛkṣat

Deva

NeuterSingularDualPlural
Nominativedidṛkṣat didṛkṣantī didṛkṣatī didṛkṣanti
Vocativedidṛkṣat didṛkṣantī didṛkṣatī didṛkṣanti
Accusativedidṛkṣat didṛkṣantī didṛkṣatī didṛkṣanti
Instrumentaldidṛkṣatā didṛkṣadbhyām didṛkṣadbhiḥ
Dativedidṛkṣate didṛkṣadbhyām didṛkṣadbhyaḥ
Ablativedidṛkṣataḥ didṛkṣadbhyām didṛkṣadbhyaḥ
Genitivedidṛkṣataḥ didṛkṣatoḥ didṛkṣatām
Locativedidṛkṣati didṛkṣatoḥ didṛkṣatsu

Adverb -didṛkṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria