Declension table of ?dadṛśvas

Deva

MasculineSingularDualPlural
Nominativedadṛśvān dadṛśvāṃsau dadṛśvāṃsaḥ
Vocativedadṛśvan dadṛśvāṃsau dadṛśvāṃsaḥ
Accusativedadṛśvāṃsam dadṛśvāṃsau dadṛśuṣaḥ
Instrumentaldadṛśuṣā dadṛśvadbhyām dadṛśvadbhiḥ
Dativedadṛśuṣe dadṛśvadbhyām dadṛśvadbhyaḥ
Ablativedadṛśuṣaḥ dadṛśvadbhyām dadṛśvadbhyaḥ
Genitivedadṛśuṣaḥ dadṛśuṣoḥ dadṛśuṣām
Locativedadṛśuṣi dadṛśuṣoḥ dadṛśvatsu

Compound dadṛśvat -

Adverb -dadṛśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria