Declension table of ?didṛkṣaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | didṛkṣaṇīyā | didṛkṣaṇīye | didṛkṣaṇīyāḥ |
Vocative | didṛkṣaṇīye | didṛkṣaṇīye | didṛkṣaṇīyāḥ |
Accusative | didṛkṣaṇīyām | didṛkṣaṇīye | didṛkṣaṇīyāḥ |
Instrumental | didṛkṣaṇīyayā | didṛkṣaṇīyābhyām | didṛkṣaṇīyābhiḥ |
Dative | didṛkṣaṇīyāyai | didṛkṣaṇīyābhyām | didṛkṣaṇīyābhyaḥ |
Ablative | didṛkṣaṇīyāyāḥ | didṛkṣaṇīyābhyām | didṛkṣaṇīyābhyaḥ |
Genitive | didṛkṣaṇīyāyāḥ | didṛkṣaṇīyayoḥ | didṛkṣaṇīyānām |
Locative | didṛkṣaṇīyāyām | didṛkṣaṇīyayoḥ | didṛkṣaṇīyāsu |