Declension table of ?didṛkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedidṛkṣaṇīyā didṛkṣaṇīye didṛkṣaṇīyāḥ
Vocativedidṛkṣaṇīye didṛkṣaṇīye didṛkṣaṇīyāḥ
Accusativedidṛkṣaṇīyām didṛkṣaṇīye didṛkṣaṇīyāḥ
Instrumentaldidṛkṣaṇīyayā didṛkṣaṇīyābhyām didṛkṣaṇīyābhiḥ
Dativedidṛkṣaṇīyāyai didṛkṣaṇīyābhyām didṛkṣaṇīyābhyaḥ
Ablativedidṛkṣaṇīyāyāḥ didṛkṣaṇīyābhyām didṛkṣaṇīyābhyaḥ
Genitivedidṛkṣaṇīyāyāḥ didṛkṣaṇīyayoḥ didṛkṣaṇīyānām
Locativedidṛkṣaṇīyāyām didṛkṣaṇīyayoḥ didṛkṣaṇīyāsu

Adverb -didṛkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria