Declension table of ?dadṛśuṣī

Deva

FeminineSingularDualPlural
Nominativedadṛśuṣī dadṛśuṣyau dadṛśuṣyaḥ
Vocativedadṛśuṣi dadṛśuṣyau dadṛśuṣyaḥ
Accusativedadṛśuṣīm dadṛśuṣyau dadṛśuṣīḥ
Instrumentaldadṛśuṣyā dadṛśuṣībhyām dadṛśuṣībhiḥ
Dativedadṛśuṣyai dadṛśuṣībhyām dadṛśuṣībhyaḥ
Ablativedadṛśuṣyāḥ dadṛśuṣībhyām dadṛśuṣībhyaḥ
Genitivedadṛśuṣyāḥ dadṛśuṣyoḥ dadṛśuṣīṇām
Locativedadṛśuṣyām dadṛśuṣyoḥ dadṛśuṣīṣu

Compound dadṛśuṣi - dadṛśuṣī -

Adverb -dadṛśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria