Declension table of ?didṛkṣamāṇa

Deva

MasculineSingularDualPlural
Nominativedidṛkṣamāṇaḥ didṛkṣamāṇau didṛkṣamāṇāḥ
Vocativedidṛkṣamāṇa didṛkṣamāṇau didṛkṣamāṇāḥ
Accusativedidṛkṣamāṇam didṛkṣamāṇau didṛkṣamāṇān
Instrumentaldidṛkṣamāṇena didṛkṣamāṇābhyām didṛkṣamāṇaiḥ didṛkṣamāṇebhiḥ
Dativedidṛkṣamāṇāya didṛkṣamāṇābhyām didṛkṣamāṇebhyaḥ
Ablativedidṛkṣamāṇāt didṛkṣamāṇābhyām didṛkṣamāṇebhyaḥ
Genitivedidṛkṣamāṇasya didṛkṣamāṇayoḥ didṛkṣamāṇānām
Locativedidṛkṣamāṇe didṛkṣamāṇayoḥ didṛkṣamāṇeṣu

Compound didṛkṣamāṇa -

Adverb -didṛkṣamāṇam -didṛkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria