Declension table of ?darśayitavyā

Deva

FeminineSingularDualPlural
Nominativedarśayitavyā darśayitavye darśayitavyāḥ
Vocativedarśayitavye darśayitavye darśayitavyāḥ
Accusativedarśayitavyām darśayitavye darśayitavyāḥ
Instrumentaldarśayitavyayā darśayitavyābhyām darśayitavyābhiḥ
Dativedarśayitavyāyai darśayitavyābhyām darśayitavyābhyaḥ
Ablativedarśayitavyāyāḥ darśayitavyābhyām darśayitavyābhyaḥ
Genitivedarśayitavyāyāḥ darśayitavyayoḥ darśayitavyānām
Locativedarśayitavyāyām darśayitavyayoḥ darśayitavyāsu

Adverb -darśayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria