Declension table of ?drakṣyantī

Deva

FeminineSingularDualPlural
Nominativedrakṣyantī drakṣyantyau drakṣyantyaḥ
Vocativedrakṣyanti drakṣyantyau drakṣyantyaḥ
Accusativedrakṣyantīm drakṣyantyau drakṣyantīḥ
Instrumentaldrakṣyantyā drakṣyantībhyām drakṣyantībhiḥ
Dativedrakṣyantyai drakṣyantībhyām drakṣyantībhyaḥ
Ablativedrakṣyantyāḥ drakṣyantībhyām drakṣyantībhyaḥ
Genitivedrakṣyantyāḥ drakṣyantyoḥ drakṣyantīnām
Locativedrakṣyantyām drakṣyantyoḥ drakṣyantīṣu

Compound drakṣyanti - drakṣyantī -

Adverb -drakṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria