Declension table of ?dṛśyamāna

Deva

NeuterSingularDualPlural
Nominativedṛśyamānam dṛśyamāne dṛśyamānāni
Vocativedṛśyamāna dṛśyamāne dṛśyamānāni
Accusativedṛśyamānam dṛśyamāne dṛśyamānāni
Instrumentaldṛśyamānena dṛśyamānābhyām dṛśyamānaiḥ
Dativedṛśyamānāya dṛśyamānābhyām dṛśyamānebhyaḥ
Ablativedṛśyamānāt dṛśyamānābhyām dṛśyamānebhyaḥ
Genitivedṛśyamānasya dṛśyamānayoḥ dṛśyamānānām
Locativedṛśyamāne dṛśyamānayoḥ dṛśyamāneṣu

Compound dṛśyamāna -

Adverb -dṛśyamānam -dṛśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria