Declension table of ?didṛkṣyā

Deva

FeminineSingularDualPlural
Nominativedidṛkṣyā didṛkṣye didṛkṣyāḥ
Vocativedidṛkṣye didṛkṣye didṛkṣyāḥ
Accusativedidṛkṣyām didṛkṣye didṛkṣyāḥ
Instrumentaldidṛkṣyayā didṛkṣyābhyām didṛkṣyābhiḥ
Dativedidṛkṣyāyai didṛkṣyābhyām didṛkṣyābhyaḥ
Ablativedidṛkṣyāyāḥ didṛkṣyābhyām didṛkṣyābhyaḥ
Genitivedidṛkṣyāyāḥ didṛkṣyayoḥ didṛkṣyāṇām
Locativedidṛkṣyāyām didṛkṣyayoḥ didṛkṣyāsu

Adverb -didṛkṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria