Declension table of ?dadṛśivas

Deva

MasculineSingularDualPlural
Nominativedadṛśivān dadṛśivāṃsau dadṛśivāṃsaḥ
Vocativedadṛśivan dadṛśivāṃsau dadṛśivāṃsaḥ
Accusativedadṛśivāṃsam dadṛśivāṃsau dadṛśuṣaḥ
Instrumentaldadṛśuṣā dadṛśivadbhyām dadṛśivadbhiḥ
Dativedadṛśuṣe dadṛśivadbhyām dadṛśivadbhyaḥ
Ablativedadṛśuṣaḥ dadṛśivadbhyām dadṛśivadbhyaḥ
Genitivedadṛśuṣaḥ dadṛśuṣoḥ dadṛśuṣām
Locativedadṛśuṣi dadṛśuṣoḥ dadṛśivatsu

Compound dadṛśivat -

Adverb -dadṛśivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria