Declension table of ?darśitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | darśitaḥ | darśitau | darśitāḥ |
Vocative | darśita | darśitau | darśitāḥ |
Accusative | darśitam | darśitau | darśitān |
Instrumental | darśitena | darśitābhyām | darśitaiḥ |
Dative | darśitāya | darśitābhyām | darśitebhyaḥ |
Ablative | darśitāt | darśitābhyām | darśitebhyaḥ |
Genitive | darśitasya | darśitayoḥ | darśitānām |
Locative | darśite | darśitayoḥ | darśiteṣu |